Satyadvayāvatāranāma

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सत्यद्वयावतारनाम

satyadvayāvatāranāma

|| namo mahākāruṇikāya||

dve satye samupāśritya buddhānāṃ dharmadeśanā|

loka-saṃvṛti-satyaṃ ca satyaṃ ca paramārthataḥ||1||


saṃvṛttirmanyate dvedhā mithyā ca tathatā tathā|

ādyā dvidhodacandraśca kusiddhāntavitarkaṇā||2||



avicāraikaramyā ca vināśotpādadharmiṇī|

arthakriyā-samarthā ca tathatā-saṃvṛtirmatā||3||



eka evaparo hyarthaḥ paraiśca dvividho mataḥ|

na kācid dharmatā siddhā kuto dvitryādikaṃ bhavet||4||



anutpādanirodhādi deśanāvākyalakṣitam|

paramārthābhinnaśīlatvān naiva dharmā na dharmatā||5||



śūnyatāyāṃ vibhedastu kiñcinmātraṃ na vidyate|

nirvikalpatayā bodhe śūnyatādṛṣṭirucyate||6||



uktaṃ sūtre sugambhīre taddarśanamadarśanam|

tatra draṣṭā na dṛśyaṃ cāpyanādinidhanaṃ śivam||7||



nirvikalpaṃ nirālambaṃ bhāvābhāvavivarjitam|

anāśrayāpratiṣṭhānam atulyaṃ nirgatāgatam||8||



anirvācyamanābhāsaṃ nirvikāramasaṃskṛtam|

yogigamyamidaṃ kleśajñeyāvaraṇavarjitam||9||



pratyakṣamanumānañca taddvayaṃ bauddhasammatam|

ubhābhyāṃ śūnyatā gamyetyarvāgdṛṅmohabhāṣitam||10||



prasajyeddharmatājñānaṃ tīrthike śrāvake'pi ca|

vijñānināñca kiṃ vācyaṃ mādhyamike'viruddhatā||11||



tarhi sarve'pi siddhāntā mānameyatayā samāḥ|

sarvatarkaviruddhatvān mānameyā'pi dharmatā||12||



bāhulyena kathaṃ na syāt pratyakṣaṃ cānumā vṛthā|

tīrthyavādanivṛtyarthaṃ vidvadbhiḥ kṛtayaḥ kṛtāḥ||13||



savikalpāvikalpābhyāṃ jñānābhyāṃ nāvagamyate|

āgame'pi sphuṭaṃ vidvānācāryo bhavya āha ca||14||



śūnyatāvagatā kena vyākṛtā yā tathāgataiḥ|

nāgāntevāsicandro hi dharmatāsatyadarśakaḥ||15||



tataḥ paramparāmnāyairdharmatāsatyagamyatā|

dharmaskandhasahasrāṇi catvāryuktānyaśīti ca||16||



dharmatāntargataṃ sarvam muktistu śūnyatābodhe-

stadarthā śeṣabhāvanā tathyasaṃvṛtimādhūya||17||



śūnyatā'bhyasane sati saṃvṛtihetoḥpuṇyādeḥ|

paralokācca vañcyate viviktārthamajānānaḥ||18||



svalpaśrutisamāśritaḥ yo naraḥ puṇyakṛnnāsti|

naṣṭaḥ kāpuruṣastu saḥ vināśayati durdṛṣṭā||19||



śūnyatā mandamedhasam candrācārya uvācaivam|

upāyabhūtaṃ vyavahārasatyamupeyabhūtaṃ paramārthasatyam||20||



dvayorvibhedaṃ na hi veda yo sa vrajedapāyaṃ viparītabodhāt|

vyavahāramanāgamya paramārtho na deśyate||21||



tathyasaṃvṛtisopānamantareṇa vipaścitaḥ|

tattvaprāsādaśikharārohaṇaṃ na hi yujyate||22||



yathā'yaṃ saṃvṛterbhāso yuktyā kiñcinna labhyate|

paramārthastvalabdhatvam ādisaṃsthitadharmatā||23||



hetupratyayajanyatvāt saṃvṛtirbhāsavanmatā|

ayuktaṃ śodhitum cet kairjalacandrādivinirmitam||24||



nānāpratyayajanyatvāt siddho bhāso'khilastataḥ|

pratyayānāṃ tu vicchedātsaṃvṛttyāpi na sambhavaḥ||25||



evaṃ dṛṣṭerasaṃmohāj jāte caryāviśodhane|

unmārge'gamanaṃ kṛtvā'kaniṣṭhaṃ sthānamāpnuyāt||26||



āyuṣyamalpaṃ bāhulāśca vidyā āyuḥpramāṇaṃ ca kiyanna vidmaḥ|

svābhīṣṭameva pratilambhanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt||27||



arvāgdṛśā mohavaśena cāpi kṣamo na satyadvayanirṇaye'pi|

uktīrgurūṇāmiha sampratītya nyastaṃ dvayaṃ nāgamataṃ hi satyam||28||



rājño'nurodhena suvarṇadvīpe kṛte'tra śrāddho yadi vā jano'dya|

gṛhṇātu samyak suparīkṣaṇena na śraddhayā naiva ca gauraveṇa||29||



sauvarṇarājena guroḥphalena

saṃpreṣito devamatirhi bhikṣuḥ|

tasyāgrahāt satyadvayāvatāro

yuktyā sudhībhistviha vīkṣaṇīyaḥ||30||



ācāryadīpaṅkaraśrījñānaviracitaḥ satyadvayāvatāraḥ samāptaḥ|



tenaiva paṇḍitena anuvādakena vīryasiṃhena cānūdya saṃśodhya ca nirṇītaḥ|